Original

तत्र कल्पसहस्रं स कान्ताभिः सह मोदते ।सुधारसं च भुञ्जीत अमृतोपममुत्तमम् ॥ ८० ॥

Segmented

तत्र कल्प-सहस्रम् स कान्ताभिः सह मोदते सुधा-रसम् च भुञ्जीत अमृत-उपमम् उत्तमम्

Analysis

Word Lemma Parse
तत्र तत्र pos=i
कल्प कल्प pos=n,comp=y
सहस्रम् सहस्र pos=n,g=n,c=2,n=s
तद् pos=n,g=m,c=1,n=s
कान्ताभिः कान्ता pos=n,g=f,c=3,n=p
सह सह pos=i
मोदते मुद् pos=v,p=3,n=s,l=lat
सुधा सुधा pos=n,comp=y
रसम् रस pos=n,g=m,c=2,n=s
pos=i
भुञ्जीत भुज् pos=v,p=3,n=s,l=vidhilin
अमृत अमृत pos=n,comp=y
उपमम् उपम pos=a,g=m,c=2,n=s
उत्तमम् उत्तम pos=a,g=m,c=2,n=s