Original

देवस्त्रीणामधीवासे नृत्यगीतनिनादिते ।प्राजापत्ये वसेत्पद्मं वर्षाणामग्निसंनिभे ॥ ८ ॥

Segmented

देव-स्त्रीणाम् अधीवासे नृत्य-गीत-निनादिते प्राजापत्ये वसेत् पद्मम् वर्षाणाम् अग्नि-संनिभे

Analysis

Word Lemma Parse
देव देव pos=n,comp=y
स्त्रीणाम् स्त्री pos=n,g=f,c=6,n=p
अधीवासे अधीवास pos=n,g=m,c=7,n=s
नृत्य नृत्य pos=n,comp=y
गीत गीत pos=n,comp=y
निनादिते निनादय् pos=va,g=m,c=7,n=s,f=part
प्राजापत्ये प्राजापत्य pos=n,g=m,c=7,n=s
वसेत् वस् pos=v,p=3,n=s,l=vidhilin
पद्मम् पद्म pos=n,g=n,c=2,n=s
वर्षाणाम् वर्ष pos=n,g=m,c=6,n=p
अग्नि अग्नि pos=n,comp=y
संनिभे संनिभ pos=a,g=m,c=7,n=s