Original

रथैः सनन्दिघोषैश्च पृष्ठतः सोऽनुगम्यते ।देवकन्याधिरूढैस्तु भ्राजमानैः स्वलंकृतैः ॥ ७८ ॥

Segmented

रथैः स नन्दि-घोषैः च पृष्ठतः सो ऽनुगम्यते देव-कन्या-अधिरूढैः तु भ्राजमानैः सु अलंकृतैः

Analysis

Word Lemma Parse
रथैः रथ pos=n,g=m,c=3,n=p
pos=i
नन्दि नन्दि pos=n,comp=y
घोषैः घोष pos=n,g=m,c=3,n=p
pos=i
पृष्ठतः पृष्ठतस् pos=i
सो तद् pos=n,g=m,c=1,n=s
ऽनुगम्यते अनुगम् pos=v,p=3,n=s,l=lat
देव देव pos=n,comp=y
कन्या कन्या pos=n,comp=y
अधिरूढैः अधिरुह् pos=va,g=m,c=3,n=p,f=part
तु तु pos=i
भ्राजमानैः भ्राज् pos=va,g=m,c=3,n=p,f=part
सु सु pos=i
अलंकृतैः अलंकृ pos=va,g=m,c=3,n=p,f=part