Original

चन्द्रादित्यावुभौ यावद्गगने चरतः प्रभो ।तावच्चरत्यसौ वीरः सुधामृतरसाशनः ॥ ७६ ॥

Segmented

चन्द्र-आदित्यौ उभौ यावद् गगने चरतः प्रभो तावत् चरति असौ वीरः सुधा-अमृत-रस-अशनः

Analysis

Word Lemma Parse
चन्द्र चन्द्र pos=n,comp=y
आदित्यौ आदित्य pos=n,g=m,c=1,n=d
उभौ उभ् pos=n,g=m,c=1,n=d
यावद् यावत् pos=i
गगने गगन pos=n,g=n,c=7,n=s
चरतः चर् pos=v,p=3,n=d,l=lat
प्रभो प्रभु pos=a,g=m,c=8,n=s
तावत् तावत् pos=i
चरति चर् pos=v,p=3,n=s,l=lat
असौ अदस् pos=n,g=m,c=1,n=s
वीरः वीर pos=n,g=m,c=1,n=s
सुधा सुधा pos=n,comp=y
अमृत अमृत pos=n,comp=y
रस रस pos=n,comp=y
अशनः अशन pos=n,g=m,c=1,n=s