Original

तत्र दैवतकन्याभिरासनेनोपचर्यते ।भूर्भुवं चापि देवर्षिं विश्वरूपमवेक्षते ॥ ७४ ॥

Segmented

तत्र दैवत-कन्याभिः आसनेन उपचर्यते भूः भुवम् च अपि देव-ऋषिम् विश्वरूपम् अवेक्षते

Analysis

Word Lemma Parse
तत्र तत्र pos=i
दैवत दैवत pos=n,comp=y
कन्याभिः कन्या pos=n,g=f,c=3,n=p
आसनेन आसन pos=n,g=n,c=3,n=s
उपचर्यते उपचर् pos=v,p=3,n=s,l=lat
भूः भू pos=n,g=f,c=1,n=s
भुवम् भू pos=n,g=f,c=2,n=s
pos=i
अपि अपि pos=i
देव देव pos=n,comp=y
ऋषिम् ऋषि pos=n,g=m,c=2,n=s
विश्वरूपम् विश्वरूप pos=n,g=m,c=2,n=s
अवेक्षते अवेक्ष् pos=v,p=3,n=s,l=lat