Original

स्थानं वारुणमैन्द्रं च रौद्रं चैवाधिगच्छति ।मारुतौशनसे चैव ब्रह्मलोकं च गच्छति ॥ ७३ ॥

Segmented

स्थानम् वारुणम् ऐन्द्रम् च रौद्रम् च एव अधिगच्छति मारुत-औशनसे च एव ब्रह्म-लोकम् च गच्छति

Analysis

Word Lemma Parse
स्थानम् स्थान pos=n,g=n,c=2,n=s
वारुणम् वारुण pos=a,g=n,c=2,n=s
ऐन्द्रम् ऐन्द्र pos=a,g=n,c=2,n=s
pos=i
रौद्रम् रौद्र pos=a,g=n,c=2,n=s
pos=i
एव एव pos=i
अधिगच्छति अधिगम् pos=v,p=3,n=s,l=lat
मारुत मारुत pos=n,comp=y
औशनसे औशनस pos=n,g=n,c=2,n=d
pos=i
एव एव pos=i
ब्रह्म ब्रह्मन् pos=n,comp=y
लोकम् लोक pos=n,g=m,c=2,n=s
pos=i
गच्छति गम् pos=v,p=3,n=s,l=lat