Original

फलं पद्मशतप्रख्यं महाकल्पं दशाधिकम् ।आवर्तनानि चत्वारि सागरे यात्यसौ नरः ॥ ७१ ॥

Segmented

फलम् पद्म-शत-प्रख्यम् महा-कल्पम् दश-अधिकम् आवर्तनानि चत्वारि सागरे याति असौ नरः

Analysis

Word Lemma Parse
फलम् फल pos=n,g=n,c=1,n=s
पद्म पद्म pos=n,comp=y
शत शत pos=n,comp=y
प्रख्यम् प्रख्या pos=n,g=n,c=1,n=s
महा महत् pos=a,comp=y
कल्पम् कल्प pos=n,g=n,c=1,n=s
दश दशन् pos=n,comp=y
अधिकम् अधिक pos=a,g=n,c=1,n=s
आवर्तनानि आवर्तन pos=n,g=n,c=2,n=p
चत्वारि चतुर् pos=n,g=n,c=2,n=p
सागरे सागर pos=n,g=m,c=7,n=s
याति या pos=v,p=3,n=s,l=lat
असौ अदस् pos=n,g=m,c=1,n=s
नरः नर pos=n,g=m,c=1,n=s