Original

षड्भिरेव तु वर्षैः स सिध्यते नात्र संशयः ।तप्तकाञ्चनवर्णं च विमानं लभते नरः ॥ ७ ॥

Segmented

षड्भिः एव तु वर्षैः स सिध्यते न अत्र संशयः तप्त-काञ्चन-वर्णम् च विमानम् लभते नरः

Analysis

Word Lemma Parse
षड्भिः षष् pos=n,g=m,c=3,n=p
एव एव pos=i
तु तु pos=i
वर्षैः वर्ष pos=n,g=m,c=3,n=p
तद् pos=n,g=m,c=1,n=s
सिध्यते सिध् pos=v,p=3,n=s,l=lat
pos=i
अत्र अत्र pos=i
संशयः संशय pos=n,g=m,c=1,n=s
तप्त तप् pos=va,comp=y,f=part
काञ्चन काञ्चन pos=n,comp=y
वर्णम् वर्ण pos=n,g=n,c=2,n=s
pos=i
विमानम् विमान pos=n,g=n,c=2,n=s
लभते लभ् pos=v,p=3,n=s,l=lat
नरः नर pos=n,g=m,c=1,n=s