Original

दिव्यं दिव्यगुणोपेतं विमानमधिरोहति ।मणिमुक्ताप्रवालैश्च भूषितं वैद्युतप्रभम् ।वसेद्युगसहस्रं च खड्गकुञ्जरवाहनः ॥ ६७ ॥

Segmented

दिव्यम् दिव्य-गुण-उपेतम् विमानम् अधिरोहति मणि-मुक्ता-प्रवालैः च भूषितम् वैद्युत-प्रभम् वसेद् युग-सहस्रम् च खड्ग-कुञ्जर-वाहनः

Analysis

Word Lemma Parse
दिव्यम् दिव्य pos=a,g=n,c=2,n=s
दिव्य दिव्य pos=a,comp=y
गुण गुण pos=n,comp=y
उपेतम् उपे pos=va,g=n,c=2,n=s,f=part
विमानम् विमान pos=n,g=n,c=2,n=s
अधिरोहति अधिरुह् pos=v,p=3,n=s,l=lat
मणि मणि pos=n,comp=y
मुक्ता मुक्ता pos=n,comp=y
प्रवालैः प्रवाल pos=n,g=m,c=3,n=p
pos=i
भूषितम् भूषय् pos=va,g=n,c=2,n=s,f=part
वैद्युत वैद्युत pos=a,comp=y
प्रभम् प्रभा pos=n,g=n,c=2,n=s
वसेद् वस् pos=v,p=3,n=s,l=vidhilin
युग युग pos=n,comp=y
सहस्रम् सहस्र pos=n,g=n,c=2,n=s
pos=i
खड्ग खड्ग pos=n,comp=y
कुञ्जर कुञ्जर pos=n,comp=y
वाहनः वाहन pos=n,g=m,c=1,n=s