Original

दिव्याभरणशोभाभिर्वरस्त्रीभिरलंकृतम् ।एकस्तम्भं चतुर्द्वारं सप्तभौमं सुमङ्गलम् ।वैजयन्तीसहस्रैश्च शोभितं गीतनिस्वनैः ॥ ६६ ॥

Segmented

दिव्य-आभरण-शोभाभिः वर-स्त्रीभिः अलंकृतम् एक-स्तम्भम् चतुः-द्वारम् सप्त-भौमम् सु मङ्गलम् वैजयन्ती-सहस्रैः च शोभितम् गीत-निस्वनैः

Analysis

Word Lemma Parse
दिव्य दिव्य pos=a,comp=y
आभरण आभरण pos=n,comp=y
शोभाभिः शोभा pos=n,g=f,c=3,n=p
वर वर pos=a,comp=y
स्त्रीभिः स्त्री pos=n,g=f,c=3,n=p
अलंकृतम् अलंकृ pos=va,g=n,c=1,n=s,f=part
एक एक pos=n,comp=y
स्तम्भम् स्तम्भ pos=n,g=n,c=1,n=s
चतुः चतुर् pos=n,comp=y
द्वारम् द्वार pos=n,g=n,c=1,n=s
सप्त सप्तन् pos=n,comp=y
भौमम् भौम pos=n,g=n,c=1,n=s
सु सु pos=i
मङ्गलम् मङ्गल pos=a,g=n,c=1,n=s
वैजयन्ती वैजयन्ती pos=n,comp=y
सहस्रैः सहस्र pos=n,g=n,c=3,n=p
pos=i
शोभितम् शोभय् pos=va,g=n,c=1,n=s,f=part
गीत गीत pos=n,comp=y
निस्वनैः निस्वन pos=n,g=m,c=3,n=p