Original

यस्तु पक्षे गते भुङ्क्ते एकभक्तं जितेन्द्रियः ।सदा द्वादश मासांस्तु जुह्वानो जातवेदसम् ।राजसूयसहस्रस्य फलं प्राप्नोत्यनुत्तमम् ॥ ६४ ॥

Segmented

यः तु पक्षे गते भुङ्क्ते एक-भक्तम् जित-इन्द्रियः सदा द्वादश मासान् तु जुह्वानो जातवेदसम् राजसूय-सहस्रस्य फलम् प्राप्नोति अनुत्तमम्

Analysis

Word Lemma Parse
यः यद् pos=n,g=m,c=1,n=s
तु तु pos=i
पक्षे पक्ष pos=n,g=m,c=7,n=s
गते गम् pos=va,g=m,c=7,n=s,f=part
भुङ्क्ते भुज् pos=v,p=3,n=s,l=lat
एक एक pos=n,comp=y
भक्तम् भक्त pos=n,g=n,c=2,n=s
जित जि pos=va,comp=y,f=part
इन्द्रियः इन्द्रिय pos=n,g=m,c=1,n=s
सदा सदा pos=i
द्वादश द्वादशन् pos=n,g=n,c=2,n=s
मासान् मास pos=n,g=m,c=2,n=p
तु तु pos=i
जुह्वानो हु pos=va,g=m,c=1,n=s,f=part
जातवेदसम् जातवेदस् pos=n,g=m,c=2,n=s
राजसूय राजसूय pos=n,comp=y
सहस्रस्य सहस्र pos=n,g=n,c=6,n=s
फलम् फल pos=n,g=n,c=2,n=s
प्राप्नोति प्राप् pos=v,p=3,n=s,l=lat
अनुत्तमम् अनुत्तम pos=a,g=n,c=2,n=s