Original

देवकन्यानिवासे च तस्मिन्वसति मानवः ।जाह्नवीवालुकाकीर्णे पूर्णं संवत्सरं नरः ॥ ६३ ॥

Segmented

देव-कन्या-निवासे च तस्मिन् वसति मानवः जाह्नवी-वालुका-आकीर्णे पूर्णम् संवत्सरम् नरः

Analysis

Word Lemma Parse
देव देव pos=n,comp=y
कन्या कन्या pos=n,comp=y
निवासे निवास pos=n,g=m,c=7,n=s
pos=i
तस्मिन् तद् pos=n,g=m,c=7,n=s
वसति वस् pos=v,p=3,n=s,l=lat
मानवः मानव pos=n,g=m,c=1,n=s
जाह्नवी जाह्नवी pos=n,comp=y
वालुका वालुका pos=n,comp=y
आकीर्णे आकृ pos=va,g=m,c=7,n=s,f=part
पूर्णम् पृ pos=va,g=m,c=2,n=s,f=part
संवत्सरम् संवत्सर pos=n,g=m,c=2,n=s
नरः नर pos=n,g=m,c=1,n=s