Original

कलहंसविनिर्घोषैर्नूपुराणां च निस्वनैः ।काञ्चीनां च समुत्कर्षैस्तत्र तत्र विबोध्यते ॥ ६२ ॥

Segmented

कलहंस-विनिर्घोषैः नूपुराणाम् च निस्वनैः काञ्चीनाम् च समुत्कर्षैः तत्र तत्र विबोध्यते

Analysis

Word Lemma Parse
कलहंस कलहंस pos=n,comp=y
विनिर्घोषैः विनिर्घोष pos=n,g=m,c=3,n=p
नूपुराणाम् नूपुर pos=n,g=m,c=6,n=p
pos=i
निस्वनैः निस्वन pos=n,g=m,c=3,n=p
काञ्चीनाम् काञ्ची pos=n,g=f,c=6,n=p
pos=i
समुत्कर्षैः समुत्कर्ष pos=n,g=m,c=3,n=p
तत्र तत्र pos=i
तत्र तत्र pos=i
विबोध्यते विबोधय् pos=v,p=3,n=s,l=lat