Original

अनिर्देश्यवयोरूपा देवकन्याः स्वलंकृताः ।मृष्टतप्ताङ्गदधरा विमानैरनुयान्ति तम् ॥ ६१ ॥

Segmented

अनिर्देश्य-वयः-रूपाः देव-कन्याः सु अलंकृताः मृष्ट-तप्त-अङ्गद-धर विमानैः अनुयान्ति तम्

Analysis

Word Lemma Parse
अनिर्देश्य अनिर्देश्य pos=a,comp=y
वयः वयस् pos=n,comp=y
रूपाः रूप pos=n,g=f,c=1,n=p
देव देव pos=n,comp=y
कन्याः कन्या pos=n,g=f,c=1,n=p
सु सु pos=i
अलंकृताः अलंकृ pos=va,g=f,c=1,n=p,f=part
मृष्ट मृज् pos=va,comp=y,f=part
तप्त तप् pos=va,comp=y,f=part
अङ्गद अङ्गद pos=n,comp=y
धर धर pos=a,g=f,c=1,n=p
विमानैः विमान pos=n,g=n,c=3,n=p
अनुयान्ति अनुया pos=v,p=3,n=p,l=lat
तम् तद् pos=n,g=m,c=2,n=s