Original

चतुर्दशे तु दिवसे यः पूर्णे प्राशते हविः ।सदा द्वादश मासान्वै महामेधफलं लभेत् ॥ ६० ॥

Segmented

चतुर्दशे तु दिवसे यः पूर्णे प्राशते हविः सदा द्वादश मासान् वै महा-मेध-फलम् लभेत्

Analysis

Word Lemma Parse
चतुर्दशे चतुर्दश pos=a,g=m,c=7,n=s
तु तु pos=i
दिवसे दिवस pos=n,g=m,c=7,n=s
यः यद् pos=n,g=m,c=1,n=s
पूर्णे पृ pos=va,g=m,c=7,n=s,f=part
प्राशते प्राश् pos=v,p=3,n=s,l=lat
हविः हविस् pos=n,g=n,c=2,n=s
सदा सदा pos=i
द्वादश द्वादशन् pos=n,g=n,c=2,n=s
मासान् मास pos=n,g=m,c=2,n=p
वै वै pos=i
महा महत् pos=a,comp=y
मेध मेध pos=n,comp=y
फलम् फल pos=n,g=n,c=2,n=s
लभेत् लभ् pos=v,p=3,n=s,l=vidhilin