Original

गीतगन्धर्वघोषैश्च भेरीपणवनिस्वनैः ।सदा प्रमुदितस्ताभिर्देवकन्याभिरीड्यते ॥ ५९ ॥

Segmented

गीत-गन्धर्व-घोषैः च भेरी-पणव-निस्वनैः सदा प्रमुदितः ताभिः देव-कन्याभिः ईड्यते

Analysis

Word Lemma Parse
गीत गीत pos=n,comp=y
गन्धर्व गन्धर्व pos=n,comp=y
घोषैः घोष pos=n,g=m,c=3,n=p
pos=i
भेरी भेरी pos=n,comp=y
पणव पणव pos=n,comp=y
निस्वनैः निस्वन pos=n,g=m,c=3,n=p
सदा सदा pos=i
प्रमुदितः प्रमुद् pos=va,g=m,c=1,n=s,f=part
ताभिः तद् pos=n,g=f,c=3,n=p
देव देव pos=n,comp=y
कन्याभिः कन्या pos=n,g=f,c=3,n=p
ईड्यते ईड् pos=v,p=3,n=s,l=lat