Original

तत्र शङ्कुपताकं च युगान्तं कल्पमेव च ।अयुतायुतं तथा पद्मं समुद्रं च तथा वसेत् ॥ ५८ ॥

Segmented

तत्र शङ्कु-पताकम् च युग-अन्तम् कल्पम् एव च अयुत-अयुतम् तथा पद्मम् समुद्रम् च तथा वसेत्

Analysis

Word Lemma Parse
तत्र तत्र pos=i
शङ्कु शङ्कु pos=n,comp=y
पताकम् पताका pos=n,g=n,c=2,n=s
pos=i
युग युग pos=n,comp=y
अन्तम् अन्त pos=n,g=m,c=2,n=s
कल्पम् कल्प pos=n,g=m,c=2,n=s
एव एव pos=i
pos=i
अयुत अयुत pos=n,comp=y
अयुतम् अयुत pos=n,g=n,c=2,n=s
तथा तथा pos=i
पद्मम् पद्म pos=n,g=n,c=2,n=s
समुद्रम् समुद्र pos=n,g=m,c=2,n=s
pos=i
तथा तथा pos=i
वसेत् वस् pos=v,p=3,n=s,l=vidhilin