Original

रक्तपद्मोदयं नाम विमानं साधयेन्नरः ।जातरूपप्रयुक्तं च रत्नसंचयभूषितम् ॥ ५६ ॥

Segmented

रक्त-पद्म-उदयम् नाम विमानम् साधयेत् नरः जातरूप-प्रयुक्तम् च रत्न-संचय-भूषितम्

Analysis

Word Lemma Parse
रक्त रक्त pos=a,comp=y
पद्म पद्म pos=n,comp=y
उदयम् उदय pos=n,g=n,c=2,n=s
नाम नाम pos=i
विमानम् विमान pos=n,g=n,c=2,n=s
साधयेत् साधय् pos=v,p=3,n=s,l=vidhilin
नरः नर pos=n,g=m,c=1,n=s
जातरूप जातरूप pos=n,comp=y
प्रयुक्तम् प्रयुज् pos=va,g=n,c=2,n=s,f=part
pos=i
रत्न रत्न pos=n,comp=y
संचय संचय pos=n,comp=y
भूषितम् भूषय् pos=va,g=n,c=2,n=s,f=part