Original

अट्टैर्महद्भिः संयुक्तं ब्रह्मलोके प्रतिष्ठितम् ।नित्यमावसते राजन्नरनारीसमावृतम् ।ऋषिरेवं महाभागस्त्वङ्गिराः प्राह धर्मवित् ॥ ५४ ॥

Segmented

अट्टैः महद्भिः संयुक्तम् ब्रह्म-लोके प्रतिष्ठितम् नित्यम् आवसते राजन् नर-नारी-समावृतम् ऋषिः एवम् महाभागः तु अङ्गिराः प्राह धर्म-विद्

Analysis

Word Lemma Parse
अट्टैः अट्ट pos=n,g=m,c=3,n=p
महद्भिः महत् pos=a,g=m,c=3,n=p
संयुक्तम् संयुज् pos=va,g=n,c=1,n=s,f=part
ब्रह्म ब्रह्मन् pos=n,comp=y
लोके लोक pos=n,g=m,c=7,n=s
प्रतिष्ठितम् प्रतिष्ठा pos=va,g=n,c=1,n=s,f=part
नित्यम् नित्यम् pos=i
आवसते आवस् pos=v,p=3,n=s,l=lat
राजन् राजन् pos=n,g=m,c=8,n=s
नर नर pos=n,comp=y
नारी नारी pos=n,comp=y
समावृतम् समावृ pos=va,g=n,c=2,n=s,f=part
ऋषिः ऋषि pos=n,g=m,c=1,n=s
एवम् एवम् pos=i
महाभागः महाभाग pos=a,g=m,c=1,n=s
तु तु pos=i
अङ्गिराः अङ्गिरस् pos=n,g=m,c=1,n=s
प्राह प्राह् pos=v,p=3,n=s,l=lit
धर्म धर्म pos=n,comp=y
विद् विद् pos=a,g=m,c=1,n=s