Original

दिवसे द्वादशे यस्तु प्राप्ते वै प्राशते हविः ।सदा द्वादशमासान्वै सर्वमेधफलं लभेत् ॥ ५१ ॥

Segmented

दिवसे द्वादशे यः तु प्राप्ते वै प्राशते हविः सदा द्वादश-मासान् वै सर्वमेध-फलम् लभेत्

Analysis

Word Lemma Parse
दिवसे दिवस pos=n,g=m,c=7,n=s
द्वादशे द्वादश pos=a,g=m,c=7,n=s
यः यद् pos=n,g=m,c=1,n=s
तु तु pos=i
प्राप्ते प्राप् pos=va,g=m,c=7,n=s,f=part
वै वै pos=i
प्राशते प्राश् pos=v,p=3,n=s,l=lat
हविः हविस् pos=n,g=n,c=2,n=s
सदा सदा pos=i
द्वादश द्वादशन् pos=n,comp=y
मासान् मास pos=n,g=m,c=2,n=p
वै वै pos=i
सर्वमेध सर्वमेध pos=n,comp=y
फलम् फल pos=n,g=n,c=2,n=s
लभेत् लभ् pos=v,p=3,n=s,l=vidhilin