Original

रुद्रं नित्यं प्रणमते देवदानवसंमतम् ।स तस्मै दर्शनं प्राप्तो दिवसे दिवसे भवेत् ॥ ५० ॥

Segmented

रुद्रम् नित्यम् प्रणमते देव-दानव-संमतम् स तस्मै दर्शनम् प्राप्तो दिवसे दिवसे भवेत्

Analysis

Word Lemma Parse
रुद्रम् रुद्र pos=n,g=m,c=2,n=s
नित्यम् नित्यम् pos=i
प्रणमते प्रणम् pos=v,p=3,n=s,l=lat
देव देव pos=n,comp=y
दानव दानव pos=n,comp=y
संमतम् सम्मन् pos=va,g=m,c=2,n=s,f=part
तद् pos=n,g=m,c=1,n=s
तस्मै तद् pos=n,g=m,c=4,n=s
दर्शनम् दर्शन pos=n,g=n,c=2,n=s
प्राप्तो प्राप् pos=va,g=m,c=1,n=s,f=part
दिवसे दिवस pos=n,g=m,c=7,n=s
दिवसे दिवस pos=n,g=m,c=7,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin