Original

भीष्म उवाच ।इदमङ्गिरसा प्रोक्तमुपवासफलात्मकम् ।विधिं यज्ञफलैस्तुल्यं तन्निबोध युधिष्ठिर ॥ ५ ॥

Segmented

भीष्म उवाच इदम् अङ्गिरसा प्रोक्तम् उपवास-फल-आत्मकम् विधिम् यज्ञ-फलैः तुल्यम् तत् निबोध युधिष्ठिर

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
इदम् इदम् pos=n,g=n,c=1,n=s
अङ्गिरसा अङ्गिरस् pos=n,g=m,c=3,n=s
प्रोक्तम् प्रवच् pos=va,g=n,c=1,n=s,f=part
उपवास उपवास pos=n,comp=y
फल फल pos=n,comp=y
आत्मकम् आत्मक pos=a,g=n,c=1,n=s
विधिम् विधि pos=n,g=m,c=2,n=s
यज्ञ यज्ञ pos=n,comp=y
फलैः फल pos=n,g=n,c=3,n=p
तुल्यम् तुल्य pos=a,g=m,c=2,n=s
तत् तद् pos=n,g=n,c=2,n=s
निबोध निबुध् pos=v,p=2,n=s,l=lot
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=8,n=s