Original

वर्षाण्यपरिमेयानि युगान्तमपि चावसेत् ।कोटीशतसहस्रं च दश कोटिशतानि च ॥ ४९ ॥

Segmented

वर्षाणि अपरिमेयानि युग-अन्तम् अपि च आवसेत् कोटि-शत-सहस्रम् च दश कोटि-शतानि च

Analysis

Word Lemma Parse
वर्षाणि वर्ष pos=n,g=n,c=2,n=p
अपरिमेयानि अपरिमेय pos=a,g=n,c=2,n=p
युग युग pos=n,comp=y
अन्तम् अन्त pos=n,g=m,c=2,n=s
अपि अपि pos=i
pos=i
आवसेत् आवस् pos=v,p=3,n=s,l=vidhilin
कोटि कोटि pos=n,comp=y
शत शत pos=n,comp=y
सहस्रम् सहस्र pos=n,g=n,c=2,n=s
pos=i
दश दशन् pos=n,g=n,c=2,n=s
कोटि कोटि pos=n,comp=y
शतानि शत pos=n,g=n,c=2,n=p
pos=i