Original

कुमार्यः काञ्चनाभासा रूपवत्यो नयन्ति तम् ।रुद्राणां तमधीवासं दिवि दिव्यं मनोहरम् ॥ ४८ ॥

Segmented

कुमार्यः काञ्चन-आभास रूपवत्यो नयन्ति तम् रुद्राणाम् तम् अधीवासम् दिवि दिव्यम् मनोहरम्

Analysis

Word Lemma Parse
कुमार्यः कुमारी pos=n,g=f,c=1,n=p
काञ्चन काञ्चन pos=n,comp=y
आभास आभास pos=n,g=f,c=1,n=p
रूपवत्यो रूपवत् pos=a,g=f,c=1,n=p
नयन्ति नी pos=v,p=3,n=p,l=lat
तम् तद् pos=n,g=m,c=2,n=s
रुद्राणाम् रुद्र pos=n,g=m,c=6,n=p
तम् तद् pos=n,g=m,c=2,n=s
अधीवासम् अधीवास pos=n,g=m,c=2,n=s
दिवि दिव् pos=n,g=,c=7,n=s
दिव्यम् दिव्य pos=a,g=m,c=2,n=s
मनोहरम् मनोहर pos=a,g=m,c=2,n=s