Original

परस्त्रियो नाभिलषेद्वाचाथ मनसापि वा ।अनृतं च न भाषेत मातापित्रोः कृतेऽपि वा ॥ ४६ ॥

Segmented

पर-स्त्रियः न अभिलषेत् वाचा अथ मनसा अपि वा अनृतम् च न भाषेत माता-पित्रोः कृते ऽपि वा

Analysis

Word Lemma Parse
पर पर pos=n,comp=y
स्त्रियः स्त्री pos=n,g=f,c=2,n=p
pos=i
अभिलषेत् अभिलष् pos=v,p=3,n=s,l=vidhilin
वाचा वाच् pos=n,g=f,c=3,n=s
अथ अथ pos=i
मनसा मनस् pos=n,g=n,c=3,n=s
अपि अपि pos=i
वा वा pos=i
अनृतम् अनृत pos=n,g=n,c=2,n=s
pos=i
pos=i
भाषेत भाष् pos=v,p=3,n=s,l=vidhilin
माता माता pos=n,comp=y
पित्रोः पितृ pos=n,g=m,c=6,n=d
कृते कृते pos=i
ऽपि अपि pos=i
वा वा pos=i