Original

विचित्रमणिमालाभिर्नादितं शङ्खपुष्करैः ।स्फाटिकैर्वज्रसारैश्च स्तम्भैः सुकृतवेदिकम् ।आरोहति महद्यानं हंससारसवाहनम् ॥ ४४ ॥

Segmented

विचित्र-मणि-मालाभिः नादितम् शङ्ख-पुष्करैः स्फाटिकैः वज्रसारैः च स्तम्भैः सु कृत-वेदिकम् आरोहति महद् यानम् हंस-सारस-वाहनम्

Analysis

Word Lemma Parse
विचित्र विचित्र pos=a,comp=y
मणि मणि pos=n,comp=y
मालाभिः माला pos=n,g=f,c=3,n=p
नादितम् नादय् pos=va,g=n,c=2,n=s,f=part
शङ्ख शङ्ख pos=n,comp=y
पुष्करैः पुष्कर pos=n,g=n,c=3,n=p
स्फाटिकैः स्फाटिक pos=a,g=m,c=3,n=p
वज्रसारैः वज्रसार pos=a,g=m,c=3,n=p
pos=i
स्तम्भैः स्तम्भ pos=n,g=m,c=3,n=p
सु सु pos=i
कृत कृ pos=va,comp=y,f=part
वेदिकम् वेदिका pos=n,g=n,c=2,n=s
आरोहति आरुह् pos=v,p=3,n=s,l=lat
महद् महत् pos=a,g=n,c=2,n=s
यानम् यान pos=n,g=n,c=2,n=s
हंस हंस pos=n,comp=y
सारस सारस pos=n,comp=y
वाहनम् वाहन pos=n,g=n,c=2,n=s