Original

रूपवत्यश्च तं कन्या रमयन्ति सदा नरम् ।नीलोत्पलनिभैर्वर्णै रक्तोत्पलनिभैस्तथा ॥ ४२ ॥

Segmented

रूपवत्यः च तम् कन्या रमयन्ति सदा नरम् नील-उत्पल-निभैः वर्णै रक्त-उत्पल-निभैः तथा

Analysis

Word Lemma Parse
रूपवत्यः रूपवत् pos=a,g=f,c=1,n=p
pos=i
तम् तद् pos=n,g=m,c=2,n=s
कन्या कन्या pos=n,g=f,c=1,n=p
रमयन्ति रमय् pos=v,p=3,n=p,l=lat
सदा सदा pos=i
नरम् नर pos=n,g=m,c=2,n=s
नील नील pos=a,comp=y
उत्पल उत्पल pos=n,comp=y
निभैः निभ pos=a,g=m,c=3,n=p
वर्णै वर्ण pos=n,g=m,c=3,n=p
रक्त रक्त pos=a,comp=y
उत्पल उत्पल pos=n,comp=y
निभैः निभ pos=a,g=m,c=3,n=p
तथा तथा pos=i