Original

ब्रह्मकन्यानिवेशे च सर्वभूतमनोहरे ।अश्वमेधसहस्रस्य फलं प्राप्नोत्यनुत्तमम् ॥ ४१ ॥

Segmented

ब्रह्म-कन्या-निवेशे च सर्व-भूत-मनोहरे अश्वमेध-सहस्रस्य फलम् प्राप्नोति अनुत्तमम्

Analysis

Word Lemma Parse
ब्रह्म ब्रह्मन् pos=n,comp=y
कन्या कन्या pos=n,comp=y
निवेशे निवेश pos=n,g=m,c=7,n=s
pos=i
सर्व सर्व pos=n,comp=y
भूत भूत pos=n,comp=y
मनोहरे मनोहर pos=a,g=m,c=7,n=s
अश्वमेध अश्वमेध pos=n,comp=y
सहस्रस्य सहस्र pos=n,g=n,c=6,n=s
फलम् फल pos=n,g=n,c=2,n=s
प्राप्नोति प्राप् pos=v,p=3,n=s,l=lat
अनुत्तमम् अनुत्तम pos=a,g=n,c=2,n=s