Original

यो दरिद्रैरपि विधिः शक्यः प्राप्तुं सदा भवेत् ।तुल्यो यज्ञफलैरेतैस्तन्मे ब्रूहि पितामह ॥ ४ ॥

Segmented

यो दरिद्रैः अपि विधिः शक्यः प्राप्तुम् सदा भवेत् तुल्यो यज्ञ-फलैः एतैः तत् मे ब्रूहि पितामह

Analysis

Word Lemma Parse
यो यद् pos=n,g=m,c=1,n=s
दरिद्रैः दरिद्र pos=a,g=m,c=3,n=p
अपि अपि pos=i
विधिः विधि pos=n,g=m,c=1,n=s
शक्यः शक्य pos=a,g=m,c=1,n=s
प्राप्तुम् प्राप् pos=vi
सदा सदा pos=i
भवेत् भू pos=v,p=3,n=s,l=vidhilin
तुल्यो तुल्य pos=a,g=m,c=1,n=s
यज्ञ यज्ञ pos=n,comp=y
फलैः फल pos=n,g=n,c=3,n=p
एतैः एतद् pos=n,g=n,c=3,n=p
तत् तद् pos=n,g=n,c=2,n=s
मे मद् pos=n,g=,c=6,n=s
ब्रूहि ब्रू pos=v,p=2,n=s,l=lot
पितामह पितामह pos=n,g=m,c=8,n=s