Original

अष्टादशसहस्राणि वर्षाणां कल्पमेव च ।कोटीशतसहस्रं च तेषु लोकेषु मोदते ॥ ३९ ॥

Segmented

अष्टादश-सहस्राणि वर्षाणाम् कल्पम् एव च कोटि-शत-सहस्रम् च तेषु लोकेषु मोदते

Analysis

Word Lemma Parse
अष्टादश अष्टादशन् pos=a,comp=y
सहस्राणि सहस्र pos=n,g=n,c=2,n=p
वर्षाणाम् वर्ष pos=n,g=m,c=6,n=p
कल्पम् कल्प pos=n,g=m,c=2,n=s
एव एव pos=i
pos=i
कोटि कोटि pos=n,comp=y
शत शत pos=n,comp=y
सहस्रम् सहस्र pos=n,g=n,c=2,n=s
pos=i
तेषु तद् pos=n,g=m,c=7,n=p
लोकेषु लोक pos=n,g=m,c=7,n=p
मोदते मुद् pos=v,p=3,n=s,l=lat