Original

दीप्तसूर्याग्नितेजोभिर्दिव्यमालाभिरेव च ।नीयते रुद्रकन्याभिः सोऽन्तरिक्षं सनातनम् ॥ ३८ ॥

Segmented

दीप्त-सूर्य-अग्नि-तेजोभिः दिव्य-मालाभिः एव च नीयते रुद्र-कन्याभिः सो ऽन्तरिक्षम् सनातनम्

Analysis

Word Lemma Parse
दीप्त दीप् pos=va,comp=y,f=part
सूर्य सूर्य pos=n,comp=y
अग्नि अग्नि pos=n,comp=y
तेजोभिः तेजस् pos=n,g=n,c=3,n=p
दिव्य दिव्य pos=a,comp=y
मालाभिः माला pos=n,g=f,c=3,n=p
एव एव pos=i
pos=i
नीयते नी pos=v,p=3,n=s,l=lat
रुद्र रुद्र pos=n,comp=y
कन्याभिः कन्या pos=n,g=f,c=3,n=p
सो तद् pos=n,g=m,c=1,n=s
ऽन्तरिक्षम् अन्तरिक्ष pos=n,g=n,c=2,n=s
सनातनम् सनातन pos=a,g=n,c=2,n=s