Original

अश्वमेधस्य यज्ञस्य फलं प्राप्नोति मानवः ।पुण्डरीकप्रकाशं च विमानं लभते नरः ॥ ३७ ॥

Segmented

अश्वमेधस्य यज्ञस्य फलम् प्राप्नोति मानवः पुण्डरीक-प्रकाशम् च विमानम् लभते नरः

Analysis

Word Lemma Parse
अश्वमेधस्य अश्वमेध pos=n,g=m,c=6,n=s
यज्ञस्य यज्ञ pos=n,g=m,c=6,n=s
फलम् फल pos=n,g=n,c=2,n=s
प्राप्नोति प्राप् pos=v,p=3,n=s,l=lat
मानवः मानव pos=n,g=m,c=1,n=s
पुण्डरीक पुण्डरीक pos=n,comp=y
प्रकाशम् प्रकाश pos=a,g=n,c=2,n=s
pos=i
विमानम् विमान pos=n,g=n,c=2,n=s
लभते लभ् pos=v,p=3,n=s,l=lat
नरः नर pos=n,g=m,c=1,n=s