Original

कृष्णाः कनकगौर्यश्च नार्यः श्यामास्तथापराः ।वयोरूपविलासिन्यो लभते नात्र संशयः ॥ ३५ ॥

Segmented

कृष्णाः कनक-गौर च नार्यः श्याम तथा अपराः वयः-रूप-विलासिन् लभते न अत्र संशयः

Analysis

Word Lemma Parse
कृष्णाः कृष्ण pos=a,g=f,c=1,n=p
कनक कनक pos=n,comp=y
गौर गौर pos=a,g=f,c=1,n=p
pos=i
नार्यः नारी pos=n,g=f,c=1,n=p
श्याम श्याम pos=a,g=f,c=1,n=p
तथा तथा pos=i
अपराः अपर pos=n,g=f,c=1,n=p
वयः वयस् pos=n,comp=y
रूप रूप pos=n,comp=y
विलासिन् विलासिन् pos=a,g=f,c=1,n=p
लभते लभ् pos=v,p=3,n=s,l=lat
pos=i
अत्र अत्र pos=i
संशयः संशय pos=n,g=m,c=1,n=s