Original

पौण्डरीकस्य यज्ञस्य फलं प्राप्नोत्यनुत्तमम् ।पद्मवर्णनिभं चैव विमानमधिरोहति ॥ ३४ ॥

Segmented

पौण्डरीकस्य यज्ञस्य फलम् प्राप्नोति अनुत्तमम् पद्म-वर्ण-निभम् च एव विमानम् अधिरोहति

Analysis

Word Lemma Parse
पौण्डरीकस्य पौण्डरीक pos=n,g=m,c=6,n=s
यज्ञस्य यज्ञ pos=n,g=m,c=6,n=s
फलम् फल pos=n,g=n,c=2,n=s
प्राप्नोति प्राप् pos=v,p=3,n=s,l=lat
अनुत्तमम् अनुत्तम pos=a,g=n,c=2,n=s
पद्म पद्म pos=n,comp=y
वर्ण वर्ण pos=n,comp=y
निभम् निभ pos=a,g=n,c=2,n=s
pos=i
एव एव pos=i
विमानम् विमान pos=n,g=n,c=2,n=s
अधिरोहति अधिरुह् pos=v,p=3,n=s,l=lat