Original

यस्तु संवत्सरं क्षान्तो भुङ्क्तेऽहन्यष्टमे नरः ।देवकार्यपरो नित्यं जुह्वानो जातवेदसम् ॥ ३३ ॥

Segmented

यः तु संवत्सरम् क्षान्तो भुङ्क्ते अहनि अष्टमे नरः देव-कार्य-परः नित्यम् जुह्वानो जातवेदसम्

Analysis

Word Lemma Parse
यः यद् pos=n,g=m,c=1,n=s
तु तु pos=i
संवत्सरम् संवत्सर pos=n,g=m,c=2,n=s
क्षान्तो क्षम् pos=va,g=m,c=1,n=s,f=part
भुङ्क्ते भुज् pos=v,p=3,n=s,l=lat
अहनि अहर् pos=n,g=n,c=7,n=s
अष्टमे अष्टम pos=a,g=n,c=7,n=s
नरः नर pos=n,g=m,c=1,n=s
देव देव pos=n,comp=y
कार्य कार्य pos=n,comp=y
परः पर pos=n,g=m,c=1,n=s
नित्यम् नित्यम् pos=i
जुह्वानो हु pos=va,g=m,c=1,n=s,f=part
जातवेदसम् जातवेदस् pos=n,g=m,c=2,n=s