Original

फलं बहुसुवर्णस्य यज्ञस्य लभते नरः ।संख्यामतिगुणां चापि तेषु लोकेषु मोदते ॥ ३२ ॥

Segmented

फलम् बहु-सुवर्णस्य यज्ञस्य लभते नरः संख्याम् अतिगुणाम् च अपि तेषु लोकेषु मोदते

Analysis

Word Lemma Parse
फलम् फल pos=n,g=n,c=2,n=s
बहु बहु pos=a,comp=y
सुवर्णस्य सुवर्ण pos=n,g=m,c=6,n=s
यज्ञस्य यज्ञ pos=n,g=m,c=6,n=s
लभते लभ् pos=v,p=3,n=s,l=lat
नरः नर pos=n,g=m,c=1,n=s
संख्याम् संख्या pos=n,g=f,c=2,n=s
अतिगुणाम् अतिगुण pos=a,g=f,c=2,n=s
pos=i
अपि अपि pos=i
तेषु तद् pos=n,g=m,c=7,n=p
लोकेषु लोक pos=n,g=m,c=7,n=p
मोदते मुद् pos=v,p=3,n=s,l=lat