Original

पुरुषो मरुतां लोकमिन्द्रलोकं च गच्छति ।तत्र तत्र च सिद्धार्थो देवकन्याभिरुह्यते ॥ ३१ ॥

Segmented

पुरुषो मरुताम् लोकम् इन्द्र-लोकम् च गच्छति तत्र तत्र च सिद्धार्थो देव-कन्याभिः उह्यते

Analysis

Word Lemma Parse
पुरुषो पुरुष pos=n,g=m,c=1,n=s
मरुताम् मरुत् pos=n,g=m,c=6,n=p
लोकम् लोक pos=n,g=m,c=2,n=s
इन्द्र इन्द्र pos=n,comp=y
लोकम् लोक pos=n,g=m,c=2,n=s
pos=i
गच्छति गम् pos=v,p=3,n=s,l=lat
तत्र तत्र pos=i
तत्र तत्र pos=i
pos=i
सिद्धार्थो सिद्धार्थ pos=a,g=m,c=1,n=s
देव देव pos=n,comp=y
कन्याभिः कन्या pos=n,g=f,c=3,n=p
उह्यते वह् pos=v,p=3,n=s,l=lat