Original

सरस्वतीं गोपयानो ब्रह्मचर्यं समाचरन् ।सुमनोवर्णकं चैव मधुमांसं च वर्जयेत् ॥ ३० ॥

Segmented

सरस्वतीम् गोपयानो ब्रह्मचर्यम् समाचरन् सुमनः-वर्णकम् च एव मधु-मांसम् च वर्जयेत्

Analysis

Word Lemma Parse
सरस्वतीम् सरस्वती pos=n,g=f,c=2,n=s
गोपयानो गोपय् pos=va,g=m,c=1,n=s,f=part
ब्रह्मचर्यम् ब्रह्मचर्य pos=n,g=n,c=2,n=s
समाचरन् समाचर् pos=va,g=m,c=1,n=s,f=part
सुमनः सुमनस् pos=n,comp=y
वर्णकम् वर्णक pos=a,g=n,c=2,n=s
pos=i
एव एव pos=i
मधु मधु pos=n,comp=y
मांसम् मांस pos=n,g=n,c=2,n=s
pos=i
वर्जयेत् वर्जय् pos=v,p=3,n=s,l=vidhilin