Original

पार्थिवै राजपुत्रैर्वा शक्याः प्राप्तुं पितामह ।नार्थन्यूनैरवगुणैरेकात्मभिरसंहतैः ॥ ३ ॥

Segmented

पार्थिवै राज-पुत्रैः वा शक्याः प्राप्तुम् पितामह न अर्थ-न्यूनैः अवगुणैः एकात्मभिः असंहतैः

Analysis

Word Lemma Parse
पार्थिवै पार्थिव pos=n,g=m,c=3,n=p
राज राजन् pos=n,comp=y
पुत्रैः पुत्र pos=n,g=m,c=3,n=p
वा वा pos=i
शक्याः शक्य pos=a,g=m,c=1,n=p
प्राप्तुम् प्राप् pos=vi
पितामह पितामह pos=n,g=m,c=8,n=s
pos=i
अर्थ अर्थ pos=n,comp=y
न्यूनैः न्यून pos=a,g=m,c=3,n=p
अवगुणैः अवगुण pos=a,g=m,c=3,n=p
एकात्मभिः एकात्मन् pos=a,g=m,c=3,n=p
असंहतैः असंहत pos=a,g=m,c=3,n=p