Original

अयुतानि च पञ्चाशदृक्षचर्मशतस्य च ।लोम्नां प्रमाणेन समं ब्रह्मलोके महीयते ॥ २८ ॥

Segmented

अयुतानि च पञ्चाशद् ऋक्ष-चर्म-शतस्य च लोम्नाम् प्रमाणेन समम् ब्रह्म-लोके महीयते

Analysis

Word Lemma Parse
अयुतानि अयुत pos=n,g=n,c=2,n=p
pos=i
पञ्चाशद् पञ्चाशत् pos=n,g=f,c=1,n=s
ऋक्ष ऋक्ष pos=n,comp=y
चर्म चर्मन् pos=n,comp=y
शतस्य शत pos=n,g=n,c=6,n=s
pos=i
लोम्नाम् लोमन् pos=n,g=n,c=6,n=p
प्रमाणेन प्रमाण pos=n,g=n,c=3,n=s
समम् समम् pos=i
ब्रह्म ब्रह्मन् pos=n,comp=y
लोके लोक pos=n,g=m,c=7,n=s
महीयते महीय् pos=v,p=3,n=s,l=lat