Original

कोटीसहस्रं वर्षाणां त्रीणि कोटिशतानि च ।पद्मान्यष्टादश तथा पताके द्वे तथैव च ॥ २७ ॥

Segmented

कोटि-सहस्रम् वर्षाणाम् त्रीणि कोटि-शतानि च पद्मानि अष्टादशन् तथा पताके द्वे तथा एव च

Analysis

Word Lemma Parse
कोटि कोटि pos=n,comp=y
सहस्रम् सहस्र pos=n,g=n,c=2,n=s
वर्षाणाम् वर्ष pos=n,g=m,c=6,n=p
त्रीणि त्रि pos=n,g=n,c=2,n=p
कोटि कोटि pos=n,comp=y
शतानि शत pos=n,g=n,c=2,n=p
pos=i
पद्मानि पद्म pos=n,g=n,c=2,n=p
अष्टादशन् अष्टादशन् pos=a,g=n,c=2,n=s
तथा तथा pos=i
पताके पताका pos=n,g=f,c=2,n=d
द्वे द्वि pos=n,g=f,c=2,n=d
तथा तथा pos=i
एव एव pos=i
pos=i