Original

तथैवाप्सरसामङ्के प्रसुप्तः प्रतिबुध्यते ।नूपुराणां निनादेन मेखलानां च निस्वनैः ॥ २६ ॥

Segmented

तथा एव अप्सरसाम् अङ्के प्रसुप्तः प्रतिबुध्यते नूपुराणाम् निनादेन मेखलानाम् च निस्वनैः

Analysis

Word Lemma Parse
तथा तथा pos=i
एव एव pos=i
अप्सरसाम् अप्सरस् pos=n,g=f,c=6,n=p
अङ्के अङ्क pos=n,g=m,c=7,n=s
प्रसुप्तः प्रस्वप् pos=va,g=m,c=1,n=s,f=part
प्रतिबुध्यते प्रतिबुध् pos=v,p=3,n=s,l=lat
नूपुराणाम् नूपुर pos=n,g=n,c=6,n=p
निनादेन निनाद pos=n,g=m,c=3,n=s
मेखलानाम् मेखला pos=n,g=f,c=6,n=p
pos=i
निस्वनैः निस्वन pos=n,g=m,c=3,n=p