Original

अग्निज्वालासमाभासं हंसबर्हिणसेवितम् ।शातकुम्भमयं युक्तं साधयेद्यानमुत्तमम् ॥ २५ ॥

Segmented

अग्नि-ज्वाला-सम-आभासम् हंस-बर्हिण-सेवितम् शातकुम्भ-मयम् युक्तम् साधयेद् यानम् उत्तमम्

Analysis

Word Lemma Parse
अग्नि अग्नि pos=n,comp=y
ज्वाला ज्वाला pos=n,comp=y
सम सम pos=n,comp=y
आभासम् आभास pos=n,g=n,c=2,n=s
हंस हंस pos=n,comp=y
बर्हिण बर्हिण pos=n,comp=y
सेवितम् सेव् pos=va,g=n,c=2,n=s,f=part
शातकुम्भ शातकुम्भ pos=n,comp=y
मयम् मय pos=a,g=n,c=2,n=s
युक्तम् युज् pos=va,g=n,c=2,n=s,f=part
साधयेद् साधय् pos=v,p=3,n=s,l=vidhilin
यानम् यान pos=n,g=n,c=2,n=s
उत्तमम् उत्तम pos=a,g=n,c=2,n=s