Original

सदा त्रिषवणस्नायी ब्रह्मचार्यनसूयकः ।गवामयस्य यज्ञस्य फलं प्राप्नोत्यनुत्तमम् ॥ २४ ॥

Segmented

सदा त्रिषवण-स्नायी ब्रह्मचारी अनसूयकः गवामयस्य यज्ञस्य फलम् प्राप्नोति अनुत्तमम्

Analysis

Word Lemma Parse
सदा सदा pos=i
त्रिषवण त्रिषवण pos=n,comp=y
स्नायी स्नायिन् pos=a,g=m,c=1,n=s
ब्रह्मचारी ब्रह्मचारिन् pos=n,g=m,c=1,n=s
अनसूयकः अनसूयक pos=a,g=m,c=1,n=s
गवामयस्य गवामय pos=n,g=m,c=6,n=s
यज्ञस्य यज्ञ pos=n,g=m,c=6,n=s
फलम् फल pos=n,g=n,c=2,n=s
प्राप्नोति प्राप् pos=v,p=3,n=s,l=lat
अनुत्तमम् अनुत्तम pos=a,g=n,c=2,n=s