Original

आवर्तनानि चत्वारि तथा पद्मानि द्वादश ।शराग्निपरिमाणं च तत्रासौ वसते सुखम् ॥ २२ ॥

Segmented

आवर्तनानि चत्वारि तथा पद्मानि द्वादश शर-अग्नि-परिमाणम् च तत्र असौ वसते सुखम्

Analysis

Word Lemma Parse
आवर्तनानि आवर्तन pos=n,g=n,c=2,n=p
चत्वारि चतुर् pos=n,g=n,c=2,n=p
तथा तथा pos=i
पद्मानि पद्म pos=n,g=n,c=2,n=p
द्वादश द्वादशन् pos=n,g=n,c=2,n=s
शर शर pos=n,comp=y
अग्नि अग्नि pos=n,comp=y
परिमाणम् परिमाण pos=n,g=n,c=2,n=s
pos=i
तत्र तत्र pos=i
असौ अदस् pos=n,g=m,c=1,n=s
वसते वस् pos=v,p=3,n=s,l=lat
सुखम् सुखम् pos=i