Original

जाम्बूनदमयं दिव्यं विमानं हंसलक्षणम् ।सूर्यमालासमाभासमारोहेत्पाण्डुरं गृहम् ॥ २१ ॥

Segmented

जाम्बूनद-मयम् दिव्यम् विमानम् हंस-लक्षणम् सूर्य-माला-सम-आभासम् आरोहेत् पाण्डुरम् गृहम्

Analysis

Word Lemma Parse
जाम्बूनद जाम्बूनद pos=n,comp=y
मयम् मय pos=a,g=n,c=2,n=s
दिव्यम् दिव्य pos=a,g=n,c=2,n=s
विमानम् विमान pos=n,g=n,c=2,n=s
हंस हंस pos=n,comp=y
लक्षणम् लक्षण pos=n,g=n,c=2,n=s
सूर्य सूर्य pos=n,comp=y
माला माला pos=n,comp=y
सम सम pos=n,comp=y
आभासम् आभास pos=n,g=n,c=2,n=s
आरोहेत् आरुह् pos=v,p=3,n=s,l=vidhilin
पाण्डुरम् पाण्डुर pos=a,g=n,c=2,n=s
गृहम् गृह pos=n,g=n,c=2,n=s