Original

अलुब्धः सत्यवादी च ब्रह्मण्यश्चाविहिंसकः ।अनसूयुरपापस्थो द्वादशाहफलं लभेत् ॥ २० ॥

Segmented

अलुब्धः सत्य-वादी च ब्रह्मण्यः च अविहिंसकः अनसूयुः अ पाप-स्थः द्वादश-अह-फलम् लभेत्

Analysis

Word Lemma Parse
अलुब्धः अलुब्ध pos=a,g=m,c=1,n=s
सत्य सत्य pos=n,comp=y
वादी वादिन् pos=a,g=m,c=1,n=s
pos=i
ब्रह्मण्यः ब्रह्मण्य pos=a,g=m,c=1,n=s
pos=i
अविहिंसकः अविहिंसक pos=a,g=m,c=1,n=s
अनसूयुः अनसूयु pos=a,g=m,c=1,n=s
pos=i
पाप पाप pos=n,comp=y
स्थः स्थ pos=a,g=m,c=1,n=s
द्वादश द्वादशन् pos=n,comp=y
अह अह pos=n,comp=y
फलम् फल pos=n,g=n,c=2,n=s
लभेत् लभ् pos=v,p=3,n=s,l=vidhilin