Original

सागरस्य च पर्यन्ते वासवं लोकमावसेत् ।देवराजस्य च क्रीडां नित्यकालमवेक्षते ॥ १८ ॥

Segmented

सागरस्य च पर्यन्ते वासवम् लोकम् आवसेत् देवराजस्य च क्रीडाम् नित्यकालम् अवेक्षते

Analysis

Word Lemma Parse
सागरस्य सागर pos=n,g=m,c=6,n=s
pos=i
पर्यन्ते पर्यन्त pos=n,g=m,c=7,n=s
वासवम् वासव pos=a,g=m,c=2,n=s
लोकम् लोक pos=n,g=m,c=2,n=s
आवसेत् आवस् pos=v,p=3,n=s,l=vidhilin
देवराजस्य देवराज pos=n,g=m,c=6,n=s
pos=i
क्रीडाम् क्रीडा pos=n,g=f,c=2,n=s
नित्यकालम् नित्यकालम् pos=i
अवेक्षते अवेक्ष् pos=v,p=3,n=s,l=lat