Original

वाजपेयस्य यज्ञस्य फलं प्राप्नोत्यनुत्तमम् ।इन्द्रकन्याभिरूढं च विमानं लभते नरः ॥ १७ ॥

Segmented

वाजपेयस्य यज्ञस्य फलम् प्राप्नोति अनुत्तमम् इन्द्र-कन्या-अभिरूढम् च विमानम् लभते नरः

Analysis

Word Lemma Parse
वाजपेयस्य वाजपेय pos=n,g=m,c=6,n=s
यज्ञस्य यज्ञ pos=n,g=m,c=6,n=s
फलम् फल pos=n,g=n,c=2,n=s
प्राप्नोति प्राप् pos=v,p=3,n=s,l=lat
अनुत्तमम् अनुत्तम pos=a,g=n,c=2,n=s
इन्द्र इन्द्र pos=n,comp=y
कन्या कन्या pos=n,comp=y
अभिरूढम् अभिरुह् pos=va,g=n,c=2,n=s,f=part
pos=i
विमानम् विमान pos=n,g=n,c=2,n=s
लभते लभ् pos=v,p=3,n=s,l=lat
नरः नर pos=n,g=m,c=1,n=s