Original

सप्तर्षीणां सदा लोके सोऽप्सरोभिर्वसेत्सह ।निवर्तनं च तत्रास्य त्रीणि पद्मानि वै विदुः ॥ १५ ॥

Segmented

सप्तर्षीणाम् सदा लोके सो ऽप्सरोभिः वसेत् सह निवर्तनम् च तत्र अस्य त्रीणि पद्मानि वै विदुः

Analysis

Word Lemma Parse
सप्तर्षीणाम् सप्तर्षि pos=n,g=m,c=6,n=p
सदा सदा pos=i
लोके लोक pos=n,g=m,c=7,n=s
सो तद् pos=n,g=m,c=1,n=s
ऽप्सरोभिः अप्सरस् pos=n,g=f,c=3,n=p
वसेत् वस् pos=v,p=3,n=s,l=vidhilin
सह सह pos=i
निवर्तनम् निवर्तन pos=n,g=n,c=2,n=s
pos=i
तत्र तत्र pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
त्रीणि त्रि pos=n,g=n,c=2,n=p
पद्मानि पद्म pos=n,g=n,c=2,n=p
वै वै pos=i
विदुः विद् pos=v,p=3,n=p,l=lit